B 116-9 Āgamakalpadruma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/9
Title: Āgamakalpadruma
Dimensions: 32 x 12 cm x 74 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/908
Remarks:


Reel No. B 116-9 Inventory No. 1086

Title Āgamakalpadruma

Author Govinda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 72+2=74

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ā. ga. and in the lower right-hand margin under the word rāmaḥ

There are two folios numbered 65. The first one contains only the first few lines of the recto and a blank verso. The lines of the recto match up with those at the beginning of the recto of the second folio numbered 65.

Date of Copying SAM 1474?

Place of Deposit NAK

Accession No. 4/908

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo guruve (!) namaḥ

yasya brahmapurandarā dvitanayā pradyumnadehaḥ kvacit

kvapi (!) sthāṇusarasvatīśaśadharā (vadvradehaḥ) (2) kvacit

lakṣmī bhātṛsamanvitā kvacid aho sṛṣṭisthitidhvaṃsanaṃ

taṃ vande surapūjitaṃ ca jagatāṃ mūlaṃ vibhūty āptaye

śrīśaṃkarācāryyavacorṇavaṃ śrī-

go(3)vindanāmnā dvijapuṅgavena

āloḍya sarvāgamataṃtrasāraṃ

kalpadrumi yaṃ nihitaḥ pṛthivyāṃ (fol. 1v1–3)

End

dhīras tasyātmajanmākhilaguṇanipunaḥ (!) śrīśagovindanāmā

śāke vedāśviśakre makaragatarāvāv (!) uddhṛtaṃ yena taṃtraṃ

ā(4)veśya bhrāmayitvā ciradinam aniśaṃ jñānaśailaṃ tadantaḥ

sanmitrājitrasaṃghair (!) aditiditisutair dṛṣṭir (ajjrādhi)kṛṣya

āloḍyā śeṣataṃtrārṇavam iha nihi(5)tḥ sa kalpavṛkṣaḥ pṛthivyāṃ (!)

tarttuṃ saṃsāraduḥkhaṃ suvimalamatayaḥ saṃśrayadhvaṃ cirāya (fol. 74r3–5)

Colophon

ity āgamakalpadrume paṃcamaśākhāyāṃ ṣaṣtaḥ (!) patalaḥ (!) (6) paṃcamaśākhā(pra)pa(ñ)caḥ (!) 5     5 samāptaṃ

śubham astu sarvadā samāpto yaṃ grantha (!) śubham ○ (fol. 74r5–6)

Microfilm Details

Reel No. B 116/9

Exposures 77+2=79

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 8v–9r, 44v–45r; the first exposure occurs between fols. 42 and 43,

Catalogued by MS/SG

Date 04-07-2006

Bibliography